सुबन्तावली ?वञ्चनता

Roma

स्त्रीएकद्विबहु
प्रथमावञ्चनता वञ्चनते वञ्चनताः
सम्बोधनम्वञ्चनते वञ्चनते वञ्चनताः
द्वितीयावञ्चनताम् वञ्चनते वञ्चनताः
तृतीयावञ्चनतया वञ्चनताभ्याम् वञ्चनताभिः
चतुर्थीवञ्चनतायै वञ्चनताभ्याम् वञ्चनताभ्यः
पञ्चमीवञ्चनतायाः वञ्चनताभ्याम् वञ्चनताभ्यः
षष्ठीवञ्चनतायाः वञ्चनतयोः वञ्चनतानाम्
सप्तमीवञ्चनतायाम् वञ्चनतयोः वञ्चनतासु

अव्यय ॰वञ्चनतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria