Declension table of ?vañcanacañcutā

Deva

FeminineSingularDualPlural
Nominativevañcanacañcutā vañcanacañcute vañcanacañcutāḥ
Vocativevañcanacañcute vañcanacañcute vañcanacañcutāḥ
Accusativevañcanacañcutām vañcanacañcute vañcanacañcutāḥ
Instrumentalvañcanacañcutayā vañcanacañcutābhyām vañcanacañcutābhiḥ
Dativevañcanacañcutāyai vañcanacañcutābhyām vañcanacañcutābhyaḥ
Ablativevañcanacañcutāyāḥ vañcanacañcutābhyām vañcanacañcutābhyaḥ
Genitivevañcanacañcutāyāḥ vañcanacañcutayoḥ vañcanacañcutānām
Locativevañcanacañcutāyām vañcanacañcutayoḥ vañcanacañcutāsu

Adverb -vañcanacañcutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria