सुबन्तावली ?वञ्चनचञ्चुता

Roma

स्त्रीएकद्विबहु
प्रथमावञ्चनचञ्चुता वञ्चनचञ्चुते वञ्चनचञ्चुताः
सम्बोधनम्वञ्चनचञ्चुते वञ्चनचञ्चुते वञ्चनचञ्चुताः
द्वितीयावञ्चनचञ्चुताम् वञ्चनचञ्चुते वञ्चनचञ्चुताः
तृतीयावञ्चनचञ्चुतया वञ्चनचञ्चुताभ्याम् वञ्चनचञ्चुताभिः
चतुर्थीवञ्चनचञ्चुतायै वञ्चनचञ्चुताभ्याम् वञ्चनचञ्चुताभ्यः
पञ्चमीवञ्चनचञ्चुतायाः वञ्चनचञ्चुताभ्याम् वञ्चनचञ्चुताभ्यः
षष्ठीवञ्चनचञ्चुतायाः वञ्चनचञ्चुतयोः वञ्चनचञ्चुतानाम्
सप्तमीवञ्चनचञ्चुतायाम् वञ्चनचञ्चुतयोः वञ्चनचञ्चुतासु

अव्यय ॰वञ्चनचञ्चुतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria