Declension table of vatsatara

Deva

MasculineSingularDualPlural
Nominativevatsataraḥ vatsatarau vatsatarāḥ
Vocativevatsatara vatsatarau vatsatarāḥ
Accusativevatsataram vatsatarau vatsatarān
Instrumentalvatsatareṇa vatsatarābhyām vatsataraiḥ vatsatarebhiḥ
Dativevatsatarāya vatsatarābhyām vatsatarebhyaḥ
Ablativevatsatarāt vatsatarābhyām vatsatarebhyaḥ
Genitivevatsatarasya vatsatarayoḥ vatsatarāṇām
Locativevatsatare vatsatarayoḥ vatsatareṣu

Compound vatsatara -

Adverb -vatsataram -vatsatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria