सुबन्तावली वत्सतर

Roma

पुमान्एकद्विबहु
प्रथमावत्सतरः वत्सतरौ वत्सतराः
सम्बोधनम्वत्सतर वत्सतरौ वत्सतराः
द्वितीयावत्सतरम् वत्सतरौ वत्सतरान्
तृतीयावत्सतरेण वत्सतराभ्याम् वत्सतरैः वत्सतरेभिः
चतुर्थीवत्सतराय वत्सतराभ्याम् वत्सतरेभ्यः
पञ्चमीवत्सतरात् वत्सतराभ्याम् वत्सतरेभ्यः
षष्ठीवत्सतरस्य वत्सतरयोः वत्सतराणाम्
सप्तमीवत्सतरे वत्सतरयोः वत्सतरेषु

समास वत्सतर

अव्यय ॰वत्सतरम् ॰वत्सतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria