Declension table of ?vatsalatva

Deva

NeuterSingularDualPlural
Nominativevatsalatvam vatsalatve vatsalatvāni
Vocativevatsalatva vatsalatve vatsalatvāni
Accusativevatsalatvam vatsalatve vatsalatvāni
Instrumentalvatsalatvena vatsalatvābhyām vatsalatvaiḥ
Dativevatsalatvāya vatsalatvābhyām vatsalatvebhyaḥ
Ablativevatsalatvāt vatsalatvābhyām vatsalatvebhyaḥ
Genitivevatsalatvasya vatsalatvayoḥ vatsalatvānām
Locativevatsalatve vatsalatvayoḥ vatsalatveṣu

Compound vatsalatva -

Adverb -vatsalatvam -vatsalatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria