सुबन्तावली ?वत्सलत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमावत्सलत्वम् वत्सलत्वे वत्सलत्वानि
सम्बोधनम्वत्सलत्व वत्सलत्वे वत्सलत्वानि
द्वितीयावत्सलत्वम् वत्सलत्वे वत्सलत्वानि
तृतीयावत्सलत्वेन वत्सलत्वाभ्याम् वत्सलत्वैः
चतुर्थीवत्सलत्वाय वत्सलत्वाभ्याम् वत्सलत्वेभ्यः
पञ्चमीवत्सलत्वात् वत्सलत्वाभ्याम् वत्सलत्वेभ्यः
षष्ठीवत्सलत्वस्य वत्सलत्वयोः वत्सलत्वानाम्
सप्तमीवत्सलत्वे वत्सलत्वयोः वत्सलत्वेषु

समास वत्सलत्व

अव्यय ॰वत्सलत्वम् ॰वत्सलत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria