Declension table of ?vatsahanu

Deva

MasculineSingularDualPlural
Nominativevatsahanuḥ vatsahanū vatsahanavaḥ
Vocativevatsahano vatsahanū vatsahanavaḥ
Accusativevatsahanum vatsahanū vatsahanūn
Instrumentalvatsahanunā vatsahanubhyām vatsahanubhiḥ
Dativevatsahanave vatsahanubhyām vatsahanubhyaḥ
Ablativevatsahanoḥ vatsahanubhyām vatsahanubhyaḥ
Genitivevatsahanoḥ vatsahanvoḥ vatsahanūnām
Locativevatsahanau vatsahanvoḥ vatsahanuṣu

Compound vatsahanu -

Adverb -vatsahanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria