सुबन्तावली ?वत्सहनु

Roma

पुमान्एकद्विबहु
प्रथमावत्सहनुः वत्सहनू वत्सहनवः
सम्बोधनम्वत्सहनो वत्सहनू वत्सहनवः
द्वितीयावत्सहनुम् वत्सहनू वत्सहनून्
तृतीयावत्सहनुना वत्सहनुभ्याम् वत्सहनुभिः
चतुर्थीवत्सहनवे वत्सहनुभ्याम् वत्सहनुभ्यः
पञ्चमीवत्सहनोः वत्सहनुभ्याम् वत्सहनुभ्यः
षष्ठीवत्सहनोः वत्सहन्वोः वत्सहनूनाम्
सप्तमीवत्सहनौ वत्सहन्वोः वत्सहनुषु

समास वत्सहनु

अव्यय ॰वत्सहनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria