Declension table of ?vatsānusṛti

Deva

FeminineSingularDualPlural
Nominativevatsānusṛtiḥ vatsānusṛtī vatsānusṛtayaḥ
Vocativevatsānusṛte vatsānusṛtī vatsānusṛtayaḥ
Accusativevatsānusṛtim vatsānusṛtī vatsānusṛtīḥ
Instrumentalvatsānusṛtyā vatsānusṛtibhyām vatsānusṛtibhiḥ
Dativevatsānusṛtyai vatsānusṛtaye vatsānusṛtibhyām vatsānusṛtibhyaḥ
Ablativevatsānusṛtyāḥ vatsānusṛteḥ vatsānusṛtibhyām vatsānusṛtibhyaḥ
Genitivevatsānusṛtyāḥ vatsānusṛteḥ vatsānusṛtyoḥ vatsānusṛtīnām
Locativevatsānusṛtyām vatsānusṛtau vatsānusṛtyoḥ vatsānusṛtiṣu

Compound vatsānusṛti -

Adverb -vatsānusṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria