सुबन्तावली ?वत्सानुसृति

Roma

स्त्रीएकद्विबहु
प्रथमावत्सानुसृतिः वत्सानुसृती वत्सानुसृतयः
सम्बोधनम्वत्सानुसृते वत्सानुसृती वत्सानुसृतयः
द्वितीयावत्सानुसृतिम् वत्सानुसृती वत्सानुसृतीः
तृतीयावत्सानुसृत्या वत्सानुसृतिभ्याम् वत्सानुसृतिभिः
चतुर्थीवत्सानुसृत्यै वत्सानुसृतये वत्सानुसृतिभ्याम् वत्सानुसृतिभ्यः
पञ्चमीवत्सानुसृत्याः वत्सानुसृतेः वत्सानुसृतिभ्याम् वत्सानुसृतिभ्यः
षष्ठीवत्सानुसृत्याः वत्सानुसृतेः वत्सानुसृत्योः वत्सानुसृतीनाम्
सप्तमीवत्सानुसृत्याम् वत्सानुसृतौ वत्सानुसृत्योः वत्सानुसृतिषु

समास वत्सानुसृति

अव्यय ॰वत्सानुसृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria