Declension table of ?vastrārdhaprāvṛta

Deva

MasculineSingularDualPlural
Nominativevastrārdhaprāvṛtaḥ vastrārdhaprāvṛtau vastrārdhaprāvṛtāḥ
Vocativevastrārdhaprāvṛta vastrārdhaprāvṛtau vastrārdhaprāvṛtāḥ
Accusativevastrārdhaprāvṛtam vastrārdhaprāvṛtau vastrārdhaprāvṛtān
Instrumentalvastrārdhaprāvṛtena vastrārdhaprāvṛtābhyām vastrārdhaprāvṛtaiḥ vastrārdhaprāvṛtebhiḥ
Dativevastrārdhaprāvṛtāya vastrārdhaprāvṛtābhyām vastrārdhaprāvṛtebhyaḥ
Ablativevastrārdhaprāvṛtāt vastrārdhaprāvṛtābhyām vastrārdhaprāvṛtebhyaḥ
Genitivevastrārdhaprāvṛtasya vastrārdhaprāvṛtayoḥ vastrārdhaprāvṛtānām
Locativevastrārdhaprāvṛte vastrārdhaprāvṛtayoḥ vastrārdhaprāvṛteṣu

Compound vastrārdhaprāvṛta -

Adverb -vastrārdhaprāvṛtam -vastrārdhaprāvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria