सुबन्तावली ?वस्त्रार्धप्रावृत

Roma

पुमान्एकद्विबहु
प्रथमावस्त्रार्धप्रावृतः वस्त्रार्धप्रावृतौ वस्त्रार्धप्रावृताः
सम्बोधनम्वस्त्रार्धप्रावृत वस्त्रार्धप्रावृतौ वस्त्रार्धप्रावृताः
द्वितीयावस्त्रार्धप्रावृतम् वस्त्रार्धप्रावृतौ वस्त्रार्धप्रावृतान्
तृतीयावस्त्रार्धप्रावृतेन वस्त्रार्धप्रावृताभ्याम् वस्त्रार्धप्रावृतैः वस्त्रार्धप्रावृतेभिः
चतुर्थीवस्त्रार्धप्रावृताय वस्त्रार्धप्रावृताभ्याम् वस्त्रार्धप्रावृतेभ्यः
पञ्चमीवस्त्रार्धप्रावृतात् वस्त्रार्धप्रावृताभ्याम् वस्त्रार्धप्रावृतेभ्यः
षष्ठीवस्त्रार्धप्रावृतस्य वस्त्रार्धप्रावृतयोः वस्त्रार्धप्रावृतानाम्
सप्तमीवस्त्रार्धप्रावृते वस्त्रार्धप्रावृतयोः वस्त्रार्धप्रावृतेषु

समास वस्त्रार्धप्रावृत

अव्यय ॰वस्त्रार्धप्रावृतम् ॰वस्त्रार्धप्रावृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria