Declension table of ?vastikarmāḍhya

Deva

MasculineSingularDualPlural
Nominativevastikarmāḍhyaḥ vastikarmāḍhyau vastikarmāḍhyāḥ
Vocativevastikarmāḍhya vastikarmāḍhyau vastikarmāḍhyāḥ
Accusativevastikarmāḍhyam vastikarmāḍhyau vastikarmāḍhyān
Instrumentalvastikarmāḍhyena vastikarmāḍhyābhyām vastikarmāḍhyaiḥ vastikarmāḍhyebhiḥ
Dativevastikarmāḍhyāya vastikarmāḍhyābhyām vastikarmāḍhyebhyaḥ
Ablativevastikarmāḍhyāt vastikarmāḍhyābhyām vastikarmāḍhyebhyaḥ
Genitivevastikarmāḍhyasya vastikarmāḍhyayoḥ vastikarmāḍhyānām
Locativevastikarmāḍhye vastikarmāḍhyayoḥ vastikarmāḍhyeṣu

Compound vastikarmāḍhya -

Adverb -vastikarmāḍhyam -vastikarmāḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria