सुबन्तावली ?वस्तिकर्माढ्य

Roma

पुमान्एकद्विबहु
प्रथमावस्तिकर्माढ्यः वस्तिकर्माढ्यौ वस्तिकर्माढ्याः
सम्बोधनम्वस्तिकर्माढ्य वस्तिकर्माढ्यौ वस्तिकर्माढ्याः
द्वितीयावस्तिकर्माढ्यम् वस्तिकर्माढ्यौ वस्तिकर्माढ्यान्
तृतीयावस्तिकर्माढ्येन वस्तिकर्माढ्याभ्याम् वस्तिकर्माढ्यैः वस्तिकर्माढ्येभिः
चतुर्थीवस्तिकर्माढ्याय वस्तिकर्माढ्याभ्याम् वस्तिकर्माढ्येभ्यः
पञ्चमीवस्तिकर्माढ्यात् वस्तिकर्माढ्याभ्याम् वस्तिकर्माढ्येभ्यः
षष्ठीवस्तिकर्माढ्यस्य वस्तिकर्माढ्ययोः वस्तिकर्माढ्यानाम्
सप्तमीवस्तिकर्माढ्ये वस्तिकर्माढ्ययोः वस्तिकर्माढ्येषु

समास वस्तिकर्माढ्य

अव्यय ॰वस्तिकर्माढ्यम् ॰वस्तिकर्माढ्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria