Declension table of ?vasantatilakabhāṇa

Deva

MasculineSingularDualPlural
Nominativevasantatilakabhāṇaḥ vasantatilakabhāṇau vasantatilakabhāṇāḥ
Vocativevasantatilakabhāṇa vasantatilakabhāṇau vasantatilakabhāṇāḥ
Accusativevasantatilakabhāṇam vasantatilakabhāṇau vasantatilakabhāṇān
Instrumentalvasantatilakabhāṇena vasantatilakabhāṇābhyām vasantatilakabhāṇaiḥ vasantatilakabhāṇebhiḥ
Dativevasantatilakabhāṇāya vasantatilakabhāṇābhyām vasantatilakabhāṇebhyaḥ
Ablativevasantatilakabhāṇāt vasantatilakabhāṇābhyām vasantatilakabhāṇebhyaḥ
Genitivevasantatilakabhāṇasya vasantatilakabhāṇayoḥ vasantatilakabhāṇānām
Locativevasantatilakabhāṇe vasantatilakabhāṇayoḥ vasantatilakabhāṇeṣu

Compound vasantatilakabhāṇa -

Adverb -vasantatilakabhāṇam -vasantatilakabhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria