सुबन्तावली ?वसन्ततिलकभाण

Roma

पुमान्एकद्विबहु
प्रथमावसन्ततिलकभाणः वसन्ततिलकभाणौ वसन्ततिलकभाणाः
सम्बोधनम्वसन्ततिलकभाण वसन्ततिलकभाणौ वसन्ततिलकभाणाः
द्वितीयावसन्ततिलकभाणम् वसन्ततिलकभाणौ वसन्ततिलकभाणान्
तृतीयावसन्ततिलकभाणेन वसन्ततिलकभाणाभ्याम् वसन्ततिलकभाणैः वसन्ततिलकभाणेभिः
चतुर्थीवसन्ततिलकभाणाय वसन्ततिलकभाणाभ्याम् वसन्ततिलकभाणेभ्यः
पञ्चमीवसन्ततिलकभाणात् वसन्ततिलकभाणाभ्याम् वसन्ततिलकभाणेभ्यः
षष्ठीवसन्ततिलकभाणस्य वसन्ततिलकभाणयोः वसन्ततिलकभाणानाम्
सप्तमीवसन्ततिलकभाणे वसन्ततिलकभाणयोः वसन्ततिलकभाणेषु

समास वसन्ततिलकभाण

अव्यय ॰वसन्ततिलकभाणम् ॰वसन्ततिलकभाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria