Declension table of ?vasanavat

Deva

MasculineSingularDualPlural
Nominativevasanavān vasanavantau vasanavantaḥ
Vocativevasanavan vasanavantau vasanavantaḥ
Accusativevasanavantam vasanavantau vasanavataḥ
Instrumentalvasanavatā vasanavadbhyām vasanavadbhiḥ
Dativevasanavate vasanavadbhyām vasanavadbhyaḥ
Ablativevasanavataḥ vasanavadbhyām vasanavadbhyaḥ
Genitivevasanavataḥ vasanavatoḥ vasanavatām
Locativevasanavati vasanavatoḥ vasanavatsu

Compound vasanavat -

Adverb -vasanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria