सुबन्तावली ?वसनवत्

Roma

पुमान्एकद्विबहु
प्रथमावसनवान् वसनवन्तौ वसनवन्तः
सम्बोधनम्वसनवन् वसनवन्तौ वसनवन्तः
द्वितीयावसनवन्तम् वसनवन्तौ वसनवतः
तृतीयावसनवता वसनवद्भ्याम् वसनवद्भिः
चतुर्थीवसनवते वसनवद्भ्याम् वसनवद्भ्यः
पञ्चमीवसनवतः वसनवद्भ्याम् वसनवद्भ्यः
षष्ठीवसनवतः वसनवतोः वसनवताम्
सप्तमीवसनवति वसनवतोः वसनवत्सु

समास वसनवत्

अव्यय ॰वसनवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria