Declension table of ?varuṇapraghāsika

Deva

MasculineSingularDualPlural
Nominativevaruṇapraghāsikaḥ varuṇapraghāsikau varuṇapraghāsikāḥ
Vocativevaruṇapraghāsika varuṇapraghāsikau varuṇapraghāsikāḥ
Accusativevaruṇapraghāsikam varuṇapraghāsikau varuṇapraghāsikān
Instrumentalvaruṇapraghāsikena varuṇapraghāsikābhyām varuṇapraghāsikaiḥ varuṇapraghāsikebhiḥ
Dativevaruṇapraghāsikāya varuṇapraghāsikābhyām varuṇapraghāsikebhyaḥ
Ablativevaruṇapraghāsikāt varuṇapraghāsikābhyām varuṇapraghāsikebhyaḥ
Genitivevaruṇapraghāsikasya varuṇapraghāsikayoḥ varuṇapraghāsikānām
Locativevaruṇapraghāsike varuṇapraghāsikayoḥ varuṇapraghāsikeṣu

Compound varuṇapraghāsika -

Adverb -varuṇapraghāsikam -varuṇapraghāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria