सुबन्तावली ?वरुणप्रघासिक

Roma

पुमान्एकद्विबहु
प्रथमावरुणप्रघासिकः वरुणप्रघासिकौ वरुणप्रघासिकाः
सम्बोधनम्वरुणप्रघासिक वरुणप्रघासिकौ वरुणप्रघासिकाः
द्वितीयावरुणप्रघासिकम् वरुणप्रघासिकौ वरुणप्रघासिकान्
तृतीयावरुणप्रघासिकेन वरुणप्रघासिकाभ्याम् वरुणप्रघासिकैः वरुणप्रघासिकेभिः
चतुर्थीवरुणप्रघासिकाय वरुणप्रघासिकाभ्याम् वरुणप्रघासिकेभ्यः
पञ्चमीवरुणप्रघासिकात् वरुणप्रघासिकाभ्याम् वरुणप्रघासिकेभ्यः
षष्ठीवरुणप्रघासिकस्य वरुणप्रघासिकयोः वरुणप्रघासिकानाम्
सप्तमीवरुणप्रघासिके वरुणप्रघासिकयोः वरुणप्रघासिकेषु

समास वरुणप्रघासिक

अव्यय ॰वरुणप्रघासिकम् ॰वरुणप्रघासिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria