Declension table of ?varuṇapariyatamā

Deva

FeminineSingularDualPlural
Nominativevaruṇapariyatamā varuṇapariyatame varuṇapariyatamāḥ
Vocativevaruṇapariyatame varuṇapariyatame varuṇapariyatamāḥ
Accusativevaruṇapariyatamām varuṇapariyatame varuṇapariyatamāḥ
Instrumentalvaruṇapariyatamayā varuṇapariyatamābhyām varuṇapariyatamābhiḥ
Dativevaruṇapariyatamāyai varuṇapariyatamābhyām varuṇapariyatamābhyaḥ
Ablativevaruṇapariyatamāyāḥ varuṇapariyatamābhyām varuṇapariyatamābhyaḥ
Genitivevaruṇapariyatamāyāḥ varuṇapariyatamayoḥ varuṇapariyatamānām
Locativevaruṇapariyatamāyām varuṇapariyatamayoḥ varuṇapariyatamāsu

Adverb -varuṇapariyatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria