सुबन्तावली ?वरुणपरियतमा

Roma

स्त्रीएकद्विबहु
प्रथमावरुणपरियतमा वरुणपरियतमे वरुणपरियतमाः
सम्बोधनम्वरुणपरियतमे वरुणपरियतमे वरुणपरियतमाः
द्वितीयावरुणपरियतमाम् वरुणपरियतमे वरुणपरियतमाः
तृतीयावरुणपरियतमया वरुणपरियतमाभ्याम् वरुणपरियतमाभिः
चतुर्थीवरुणपरियतमायै वरुणपरियतमाभ्याम् वरुणपरियतमाभ्यः
पञ्चमीवरुणपरियतमायाः वरुणपरियतमाभ्याम् वरुणपरियतमाभ्यः
षष्ठीवरुणपरियतमायाः वरुणपरियतमयोः वरुणपरियतमानाम्
सप्तमीवरुणपरियतमायाम् वरुणपरियतमयोः वरुणपरियतमासु

अव्यय ॰वरुणपरियतमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria