Declension table of ?varuṇajyeṣṭha

Deva

MasculineSingularDualPlural
Nominativevaruṇajyeṣṭhaḥ varuṇajyeṣṭhau varuṇajyeṣṭhāḥ
Vocativevaruṇajyeṣṭha varuṇajyeṣṭhau varuṇajyeṣṭhāḥ
Accusativevaruṇajyeṣṭham varuṇajyeṣṭhau varuṇajyeṣṭhān
Instrumentalvaruṇajyeṣṭhena varuṇajyeṣṭhābhyām varuṇajyeṣṭhaiḥ varuṇajyeṣṭhebhiḥ
Dativevaruṇajyeṣṭhāya varuṇajyeṣṭhābhyām varuṇajyeṣṭhebhyaḥ
Ablativevaruṇajyeṣṭhāt varuṇajyeṣṭhābhyām varuṇajyeṣṭhebhyaḥ
Genitivevaruṇajyeṣṭhasya varuṇajyeṣṭhayoḥ varuṇajyeṣṭhānām
Locativevaruṇajyeṣṭhe varuṇajyeṣṭhayoḥ varuṇajyeṣṭheṣu

Compound varuṇajyeṣṭha -

Adverb -varuṇajyeṣṭham -varuṇajyeṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria