सुबन्तावली ?वरुणज्येष्ठ

Roma

पुमान्एकद्विबहु
प्रथमावरुणज्येष्ठः वरुणज्येष्ठौ वरुणज्येष्ठाः
सम्बोधनम्वरुणज्येष्ठ वरुणज्येष्ठौ वरुणज्येष्ठाः
द्वितीयावरुणज्येष्ठम् वरुणज्येष्ठौ वरुणज्येष्ठान्
तृतीयावरुणज्येष्ठेन वरुणज्येष्ठाभ्याम् वरुणज्येष्ठैः वरुणज्येष्ठेभिः
चतुर्थीवरुणज्येष्ठाय वरुणज्येष्ठाभ्याम् वरुणज्येष्ठेभ्यः
पञ्चमीवरुणज्येष्ठात् वरुणज्येष्ठाभ्याम् वरुणज्येष्ठेभ्यः
षष्ठीवरुणज्येष्ठस्य वरुणज्येष्ठयोः वरुणज्येष्ठानाम्
सप्तमीवरुणज्येष्ठे वरुणज्येष्ठयोः वरुणज्येष्ठेषु

समास वरुणज्येष्ठ

अव्यय ॰वरुणज्येष्ठम् ॰वरुणज्येष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria