Declension table of ?varuṇāriṣṭakamayī

Deva

FeminineSingularDualPlural
Nominativevaruṇāriṣṭakamayī varuṇāriṣṭakamayyau varuṇāriṣṭakamayyaḥ
Vocativevaruṇāriṣṭakamayi varuṇāriṣṭakamayyau varuṇāriṣṭakamayyaḥ
Accusativevaruṇāriṣṭakamayīm varuṇāriṣṭakamayyau varuṇāriṣṭakamayīḥ
Instrumentalvaruṇāriṣṭakamayyā varuṇāriṣṭakamayībhyām varuṇāriṣṭakamayībhiḥ
Dativevaruṇāriṣṭakamayyai varuṇāriṣṭakamayībhyām varuṇāriṣṭakamayībhyaḥ
Ablativevaruṇāriṣṭakamayyāḥ varuṇāriṣṭakamayībhyām varuṇāriṣṭakamayībhyaḥ
Genitivevaruṇāriṣṭakamayyāḥ varuṇāriṣṭakamayyoḥ varuṇāriṣṭakamayīnām
Locativevaruṇāriṣṭakamayyām varuṇāriṣṭakamayyoḥ varuṇāriṣṭakamayīṣu

Compound varuṇāriṣṭakamayi - varuṇāriṣṭakamayī -

Adverb -varuṇāriṣṭakamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria