सुबन्तावली ?वरुणारिष्टकमयी

Roma

स्त्रीएकद्विबहु
प्रथमावरुणारिष्टकमयी वरुणारिष्टकमय्यौ वरुणारिष्टकमय्यः
सम्बोधनम्वरुणारिष्टकमयि वरुणारिष्टकमय्यौ वरुणारिष्टकमय्यः
द्वितीयावरुणारिष्टकमयीम् वरुणारिष्टकमय्यौ वरुणारिष्टकमयीः
तृतीयावरुणारिष्टकमय्या वरुणारिष्टकमयीभ्याम् वरुणारिष्टकमयीभिः
चतुर्थीवरुणारिष्टकमय्यै वरुणारिष्टकमयीभ्याम् वरुणारिष्टकमयीभ्यः
पञ्चमीवरुणारिष्टकमय्याः वरुणारिष्टकमयीभ्याम् वरुणारिष्टकमयीभ्यः
षष्ठीवरुणारिष्टकमय्याः वरुणारिष्टकमय्योः वरुणारिष्टकमयीनाम्
सप्तमीवरुणारिष्टकमय्याम् वरुणारिष्टकमय्योः वरुणारिष्टकमयीषु

समास वरुणारिष्टकमयि वरुणारिष्टकमयी

अव्यय ॰वरुणारिष्टकमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria