Declension table of ?vartamānakavi

Deva

MasculineSingularDualPlural
Nominativevartamānakaviḥ vartamānakavī vartamānakavayaḥ
Vocativevartamānakave vartamānakavī vartamānakavayaḥ
Accusativevartamānakavim vartamānakavī vartamānakavīn
Instrumentalvartamānakavinā vartamānakavibhyām vartamānakavibhiḥ
Dativevartamānakavaye vartamānakavibhyām vartamānakavibhyaḥ
Ablativevartamānakaveḥ vartamānakavibhyām vartamānakavibhyaḥ
Genitivevartamānakaveḥ vartamānakavyoḥ vartamānakavīnām
Locativevartamānakavau vartamānakavyoḥ vartamānakaviṣu

Compound vartamānakavi -

Adverb -vartamānakavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria