सुबन्तावली ?वर्तमानकवि

Roma

पुमान्एकद्विबहु
प्रथमावर्तमानकविः वर्तमानकवी वर्तमानकवयः
सम्बोधनम्वर्तमानकवे वर्तमानकवी वर्तमानकवयः
द्वितीयावर्तमानकविम् वर्तमानकवी वर्तमानकवीन्
तृतीयावर्तमानकविना वर्तमानकविभ्याम् वर्तमानकविभिः
चतुर्थीवर्तमानकवये वर्तमानकविभ्याम् वर्तमानकविभ्यः
पञ्चमीवर्तमानकवेः वर्तमानकविभ्याम् वर्तमानकविभ्यः
षष्ठीवर्तमानकवेः वर्तमानकव्योः वर्तमानकवीनाम्
सप्तमीवर्तमानकवौ वर्तमानकव्योः वर्तमानकविषु

समास वर्तमानकवि

अव्यय ॰वर्तमानकवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria