Declension table of ?varmakaṣā

Deva

FeminineSingularDualPlural
Nominativevarmakaṣā varmakaṣe varmakaṣāḥ
Vocativevarmakaṣe varmakaṣe varmakaṣāḥ
Accusativevarmakaṣām varmakaṣe varmakaṣāḥ
Instrumentalvarmakaṣayā varmakaṣābhyām varmakaṣābhiḥ
Dativevarmakaṣāyai varmakaṣābhyām varmakaṣābhyaḥ
Ablativevarmakaṣāyāḥ varmakaṣābhyām varmakaṣābhyaḥ
Genitivevarmakaṣāyāḥ varmakaṣayoḥ varmakaṣāṇām
Locativevarmakaṣāyām varmakaṣayoḥ varmakaṣāsu

Adverb -varmakaṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria