सुबन्तावली ?वर्मकषा

Roma

स्त्रीएकद्विबहु
प्रथमावर्मकषा वर्मकषे वर्मकषाः
सम्बोधनम्वर्मकषे वर्मकषे वर्मकषाः
द्वितीयावर्मकषाम् वर्मकषे वर्मकषाः
तृतीयावर्मकषया वर्मकषाभ्याम् वर्मकषाभिः
चतुर्थीवर्मकषायै वर्मकषाभ्याम् वर्मकषाभ्यः
पञ्चमीवर्मकषायाः वर्मकषाभ्याम् वर्मकषाभ्यः
षष्ठीवर्मकषायाः वर्मकषयोः वर्मकषाणाम्
सप्तमीवर्मकषायाम् वर्मकषयोः वर्मकषासु

अव्यय ॰वर्मकषम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria