Declension table of ?varkarīkuṇḍa

Deva

MasculineSingularDualPlural
Nominativevarkarīkuṇḍaḥ varkarīkuṇḍau varkarīkuṇḍāḥ
Vocativevarkarīkuṇḍa varkarīkuṇḍau varkarīkuṇḍāḥ
Accusativevarkarīkuṇḍam varkarīkuṇḍau varkarīkuṇḍān
Instrumentalvarkarīkuṇḍena varkarīkuṇḍābhyām varkarīkuṇḍaiḥ varkarīkuṇḍebhiḥ
Dativevarkarīkuṇḍāya varkarīkuṇḍābhyām varkarīkuṇḍebhyaḥ
Ablativevarkarīkuṇḍāt varkarīkuṇḍābhyām varkarīkuṇḍebhyaḥ
Genitivevarkarīkuṇḍasya varkarīkuṇḍayoḥ varkarīkuṇḍānām
Locativevarkarīkuṇḍe varkarīkuṇḍayoḥ varkarīkuṇḍeṣu

Compound varkarīkuṇḍa -

Adverb -varkarīkuṇḍam -varkarīkuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria