सुबन्तावली ?वर्करीकुण्ड

Roma

पुमान्एकद्विबहु
प्रथमावर्करीकुण्डः वर्करीकुण्डौ वर्करीकुण्डाः
सम्बोधनम्वर्करीकुण्ड वर्करीकुण्डौ वर्करीकुण्डाः
द्वितीयावर्करीकुण्डम् वर्करीकुण्डौ वर्करीकुण्डान्
तृतीयावर्करीकुण्डेन वर्करीकुण्डाभ्याम् वर्करीकुण्डैः वर्करीकुण्डेभिः
चतुर्थीवर्करीकुण्डाय वर्करीकुण्डाभ्याम् वर्करीकुण्डेभ्यः
पञ्चमीवर्करीकुण्डात् वर्करीकुण्डाभ्याम् वर्करीकुण्डेभ्यः
षष्ठीवर्करीकुण्डस्य वर्करीकुण्डयोः वर्करीकुण्डानाम्
सप्तमीवर्करीकुण्डे वर्करीकुण्डयोः वर्करीकुण्डेषु

समास वर्करीकुण्ड

अव्यय ॰वर्करीकुण्डम् ॰वर्करीकुण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria