Declension table of ?vardhamānapurīya

Deva

MasculineSingularDualPlural
Nominativevardhamānapurīyaḥ vardhamānapurīyau vardhamānapurīyāḥ
Vocativevardhamānapurīya vardhamānapurīyau vardhamānapurīyāḥ
Accusativevardhamānapurīyam vardhamānapurīyau vardhamānapurīyān
Instrumentalvardhamānapurīyeṇa vardhamānapurīyābhyām vardhamānapurīyaiḥ vardhamānapurīyebhiḥ
Dativevardhamānapurīyāya vardhamānapurīyābhyām vardhamānapurīyebhyaḥ
Ablativevardhamānapurīyāt vardhamānapurīyābhyām vardhamānapurīyebhyaḥ
Genitivevardhamānapurīyasya vardhamānapurīyayoḥ vardhamānapurīyāṇām
Locativevardhamānapurīye vardhamānapurīyayoḥ vardhamānapurīyeṣu

Compound vardhamānapurīya -

Adverb -vardhamānapurīyam -vardhamānapurīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria