सुबन्तावली ?वर्धमानपुरीय

Roma

पुमान्एकद्विबहु
प्रथमावर्धमानपुरीयः वर्धमानपुरीयौ वर्धमानपुरीयाः
सम्बोधनम्वर्धमानपुरीय वर्धमानपुरीयौ वर्धमानपुरीयाः
द्वितीयावर्धमानपुरीयम् वर्धमानपुरीयौ वर्धमानपुरीयान्
तृतीयावर्धमानपुरीयेण वर्धमानपुरीयाभ्याम् वर्धमानपुरीयैः वर्धमानपुरीयेभिः
चतुर्थीवर्धमानपुरीयाय वर्धमानपुरीयाभ्याम् वर्धमानपुरीयेभ्यः
पञ्चमीवर्धमानपुरीयात् वर्धमानपुरीयाभ्याम् वर्धमानपुरीयेभ्यः
षष्ठीवर्धमानपुरीयस्य वर्धमानपुरीययोः वर्धमानपुरीयाणाम्
सप्तमीवर्धमानपुरीये वर्धमानपुरीययोः वर्धमानपुरीयेषु

समास वर्धमानपुरीय

अव्यय ॰वर्धमानपुरीयम् ॰वर्धमानपुरीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria