Declension table of ?varayitavyatva

Deva

NeuterSingularDualPlural
Nominativevarayitavyatvam varayitavyatve varayitavyatvāni
Vocativevarayitavyatva varayitavyatve varayitavyatvāni
Accusativevarayitavyatvam varayitavyatve varayitavyatvāni
Instrumentalvarayitavyatvena varayitavyatvābhyām varayitavyatvaiḥ
Dativevarayitavyatvāya varayitavyatvābhyām varayitavyatvebhyaḥ
Ablativevarayitavyatvāt varayitavyatvābhyām varayitavyatvebhyaḥ
Genitivevarayitavyatvasya varayitavyatvayoḥ varayitavyatvānām
Locativevarayitavyatve varayitavyatvayoḥ varayitavyatveṣu

Compound varayitavyatva -

Adverb -varayitavyatvam -varayitavyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria