सुबन्तावली ?वरयितव्यत्वRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | वरयितव्यत्वम् | वरयितव्यत्वे | वरयितव्यत्वानि |
सम्बोधनम् | वरयितव्यत्व | वरयितव्यत्वे | वरयितव्यत्वानि |
द्वितीया | वरयितव्यत्वम् | वरयितव्यत्वे | वरयितव्यत्वानि |
तृतीया | वरयितव्यत्वेन | वरयितव्यत्वाभ्याम् | वरयितव्यत्वैः |
चतुर्थी | वरयितव्यत्वाय | वरयितव्यत्वाभ्याम् | वरयितव्यत्वेभ्यः |
पञ्चमी | वरयितव्यत्वात् | वरयितव्यत्वाभ्याम् | वरयितव्यत्वेभ्यः |
षष्ठी | वरयितव्यत्वस्य | वरयितव्यत्वयोः | वरयितव्यत्वानाम् |
सप्तमी | वरयितव्यत्वे | वरयितव्यत्वयोः | वरयितव्यत्वेषु |