Declension table of ?varatama

Deva

NeuterSingularDualPlural
Nominativevaratamam varatame varatamāni
Vocativevaratama varatame varatamāni
Accusativevaratamam varatame varatamāni
Instrumentalvaratamena varatamābhyām varatamaiḥ
Dativevaratamāya varatamābhyām varatamebhyaḥ
Ablativevaratamāt varatamābhyām varatamebhyaḥ
Genitivevaratamasya varatamayoḥ varatamānām
Locativevaratame varatamayoḥ varatameṣu

Compound varatama -

Adverb -varatamam -varatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria