सुबन्तावली ?वरतम

Roma

नपुंसकम्एकद्विबहु
प्रथमावरतमम् वरतमे वरतमानि
सम्बोधनम्वरतम वरतमे वरतमानि
द्वितीयावरतमम् वरतमे वरतमानि
तृतीयावरतमेन वरतमाभ्याम् वरतमैः
चतुर्थीवरतमाय वरतमाभ्याम् वरतमेभ्यः
पञ्चमीवरतमात् वरतमाभ्याम् वरतमेभ्यः
षष्ठीवरतमस्य वरतमयोः वरतमानाम्
सप्तमीवरतमे वरतमयोः वरतमेषु

समास वरतम

अव्यय ॰वरतमम् ॰वरतमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria