Declension table of ?varalakṣmīvratakalpa

Deva

MasculineSingularDualPlural
Nominativevaralakṣmīvratakalpaḥ varalakṣmīvratakalpau varalakṣmīvratakalpāḥ
Vocativevaralakṣmīvratakalpa varalakṣmīvratakalpau varalakṣmīvratakalpāḥ
Accusativevaralakṣmīvratakalpam varalakṣmīvratakalpau varalakṣmīvratakalpān
Instrumentalvaralakṣmīvratakalpena varalakṣmīvratakalpābhyām varalakṣmīvratakalpaiḥ varalakṣmīvratakalpebhiḥ
Dativevaralakṣmīvratakalpāya varalakṣmīvratakalpābhyām varalakṣmīvratakalpebhyaḥ
Ablativevaralakṣmīvratakalpāt varalakṣmīvratakalpābhyām varalakṣmīvratakalpebhyaḥ
Genitivevaralakṣmīvratakalpasya varalakṣmīvratakalpayoḥ varalakṣmīvratakalpānām
Locativevaralakṣmīvratakalpe varalakṣmīvratakalpayoḥ varalakṣmīvratakalpeṣu

Compound varalakṣmīvratakalpa -

Adverb -varalakṣmīvratakalpam -varalakṣmīvratakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria