सुबन्तावली ?वरलक्ष्मीव्रतकल्प

Roma

पुमान्एकद्विबहु
प्रथमावरलक्ष्मीव्रतकल्पः वरलक्ष्मीव्रतकल्पौ वरलक्ष्मीव्रतकल्पाः
सम्बोधनम्वरलक्ष्मीव्रतकल्प वरलक्ष्मीव्रतकल्पौ वरलक्ष्मीव्रतकल्पाः
द्वितीयावरलक्ष्मीव्रतकल्पम् वरलक्ष्मीव्रतकल्पौ वरलक्ष्मीव्रतकल्पान्
तृतीयावरलक्ष्मीव्रतकल्पेन वरलक्ष्मीव्रतकल्पाभ्याम् वरलक्ष्मीव्रतकल्पैः वरलक्ष्मीव्रतकल्पेभिः
चतुर्थीवरलक्ष्मीव्रतकल्पाय वरलक्ष्मीव्रतकल्पाभ्याम् वरलक्ष्मीव्रतकल्पेभ्यः
पञ्चमीवरलक्ष्मीव्रतकल्पात् वरलक्ष्मीव्रतकल्पाभ्याम् वरलक्ष्मीव्रतकल्पेभ्यः
षष्ठीवरलक्ष्मीव्रतकल्पस्य वरलक्ष्मीव्रतकल्पयोः वरलक्ष्मीव्रतकल्पानाम्
सप्तमीवरलक्ष्मीव्रतकल्पे वरलक्ष्मीव्रतकल्पयोः वरलक्ष्मीव्रतकल्पेषु

समास वरलक्ष्मीव्रतकल्प

अव्यय ॰वरलक्ष्मीव्रतकल्पम् ॰वरलक्ष्मीव्रतकल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria