Declension table of ?varalakṣmīvrata

Deva

NeuterSingularDualPlural
Nominativevaralakṣmīvratam varalakṣmīvrate varalakṣmīvratāni
Vocativevaralakṣmīvrata varalakṣmīvrate varalakṣmīvratāni
Accusativevaralakṣmīvratam varalakṣmīvrate varalakṣmīvratāni
Instrumentalvaralakṣmīvratena varalakṣmīvratābhyām varalakṣmīvrataiḥ
Dativevaralakṣmīvratāya varalakṣmīvratābhyām varalakṣmīvratebhyaḥ
Ablativevaralakṣmīvratāt varalakṣmīvratābhyām varalakṣmīvratebhyaḥ
Genitivevaralakṣmīvratasya varalakṣmīvratayoḥ varalakṣmīvratānām
Locativevaralakṣmīvrate varalakṣmīvratayoḥ varalakṣmīvrateṣu

Compound varalakṣmīvrata -

Adverb -varalakṣmīvratam -varalakṣmīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria