सुबन्तावली ?वरलक्ष्मीव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमावरलक्ष्मीव्रतम् वरलक्ष्मीव्रते वरलक्ष्मीव्रतानि
सम्बोधनम्वरलक्ष्मीव्रत वरलक्ष्मीव्रते वरलक्ष्मीव्रतानि
द्वितीयावरलक्ष्मीव्रतम् वरलक्ष्मीव्रते वरलक्ष्मीव्रतानि
तृतीयावरलक्ष्मीव्रतेन वरलक्ष्मीव्रताभ्याम् वरलक्ष्मीव्रतैः
चतुर्थीवरलक्ष्मीव्रताय वरलक्ष्मीव्रताभ्याम् वरलक्ष्मीव्रतेभ्यः
पञ्चमीवरलक्ष्मीव्रतात् वरलक्ष्मीव्रताभ्याम् वरलक्ष्मीव्रतेभ्यः
षष्ठीवरलक्ष्मीव्रतस्य वरलक्ष्मीव्रतयोः वरलक्ष्मीव्रतानाम्
सप्तमीवरलक्ष्मीव्रते वरलक्ष्मीव्रतयोः वरलक्ष्मीव्रतेषु

समास वरलक्ष्मीव्रत

अव्यय ॰वरलक्ष्मीव्रतम् ॰वरलक्ष्मीव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria