Declension table of ?varalakṣmīkathā

Deva

FeminineSingularDualPlural
Nominativevaralakṣmīkathā varalakṣmīkathe varalakṣmīkathāḥ
Vocativevaralakṣmīkathe varalakṣmīkathe varalakṣmīkathāḥ
Accusativevaralakṣmīkathām varalakṣmīkathe varalakṣmīkathāḥ
Instrumentalvaralakṣmīkathayā varalakṣmīkathābhyām varalakṣmīkathābhiḥ
Dativevaralakṣmīkathāyai varalakṣmīkathābhyām varalakṣmīkathābhyaḥ
Ablativevaralakṣmīkathāyāḥ varalakṣmīkathābhyām varalakṣmīkathābhyaḥ
Genitivevaralakṣmīkathāyāḥ varalakṣmīkathayoḥ varalakṣmīkathānām
Locativevaralakṣmīkathāyām varalakṣmīkathayoḥ varalakṣmīkathāsu

Adverb -varalakṣmīkatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria