सुबन्तावली ?वरलक्ष्मीकथा

Roma

स्त्रीएकद्विबहु
प्रथमावरलक्ष्मीकथा वरलक्ष्मीकथे वरलक्ष्मीकथाः
सम्बोधनम्वरलक्ष्मीकथे वरलक्ष्मीकथे वरलक्ष्मीकथाः
द्वितीयावरलक्ष्मीकथाम् वरलक्ष्मीकथे वरलक्ष्मीकथाः
तृतीयावरलक्ष्मीकथया वरलक्ष्मीकथाभ्याम् वरलक्ष्मीकथाभिः
चतुर्थीवरलक्ष्मीकथायै वरलक्ष्मीकथाभ्याम् वरलक्ष्मीकथाभ्यः
पञ्चमीवरलक्ष्मीकथायाः वरलक्ष्मीकथाभ्याम् वरलक्ष्मीकथाभ्यः
षष्ठीवरलक्ष्मीकथायाः वरलक्ष्मीकथयोः वरलक्ष्मीकथानाम्
सप्तमीवरलक्ष्मीकथायाम् वरलक्ष्मीकथयोः वरलक्ष्मीकथासु

अव्यय ॰वरलक्ष्मीकथम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria