Declension table of ?varadarājadaṇḍaka

Deva

MasculineSingularDualPlural
Nominativevaradarājadaṇḍakaḥ varadarājadaṇḍakau varadarājadaṇḍakāḥ
Vocativevaradarājadaṇḍaka varadarājadaṇḍakau varadarājadaṇḍakāḥ
Accusativevaradarājadaṇḍakam varadarājadaṇḍakau varadarājadaṇḍakān
Instrumentalvaradarājadaṇḍakena varadarājadaṇḍakābhyām varadarājadaṇḍakaiḥ varadarājadaṇḍakebhiḥ
Dativevaradarājadaṇḍakāya varadarājadaṇḍakābhyām varadarājadaṇḍakebhyaḥ
Ablativevaradarājadaṇḍakāt varadarājadaṇḍakābhyām varadarājadaṇḍakebhyaḥ
Genitivevaradarājadaṇḍakasya varadarājadaṇḍakayoḥ varadarājadaṇḍakānām
Locativevaradarājadaṇḍake varadarājadaṇḍakayoḥ varadarājadaṇḍakeṣu

Compound varadarājadaṇḍaka -

Adverb -varadarājadaṇḍakam -varadarājadaṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria