सुबन्तावली ?वरदराजदण्डक

Roma

पुमान्एकद्विबहु
प्रथमावरदराजदण्डकः वरदराजदण्डकौ वरदराजदण्डकाः
सम्बोधनम्वरदराजदण्डक वरदराजदण्डकौ वरदराजदण्डकाः
द्वितीयावरदराजदण्डकम् वरदराजदण्डकौ वरदराजदण्डकान्
तृतीयावरदराजदण्डकेन वरदराजदण्डकाभ्याम् वरदराजदण्डकैः वरदराजदण्डकेभिः
चतुर्थीवरदराजदण्डकाय वरदराजदण्डकाभ्याम् वरदराजदण्डकेभ्यः
पञ्चमीवरदराजदण्डकात् वरदराजदण्डकाभ्याम् वरदराजदण्डकेभ्यः
षष्ठीवरदराजदण्डकस्य वरदराजदण्डकयोः वरदराजदण्डकानाम्
सप्तमीवरदराजदण्डके वरदराजदण्डकयोः वरदराजदण्डकेषु

समास वरदराजदण्डक

अव्यय ॰वरदराजदण्डकम् ॰वरदराजदण्डकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria