Declension table of ?varadarājāṣṭaka

Deva

NeuterSingularDualPlural
Nominativevaradarājāṣṭakam varadarājāṣṭake varadarājāṣṭakāni
Vocativevaradarājāṣṭaka varadarājāṣṭake varadarājāṣṭakāni
Accusativevaradarājāṣṭakam varadarājāṣṭake varadarājāṣṭakāni
Instrumentalvaradarājāṣṭakena varadarājāṣṭakābhyām varadarājāṣṭakaiḥ
Dativevaradarājāṣṭakāya varadarājāṣṭakābhyām varadarājāṣṭakebhyaḥ
Ablativevaradarājāṣṭakāt varadarājāṣṭakābhyām varadarājāṣṭakebhyaḥ
Genitivevaradarājāṣṭakasya varadarājāṣṭakayoḥ varadarājāṣṭakānām
Locativevaradarājāṣṭake varadarājāṣṭakayoḥ varadarājāṣṭakeṣu

Compound varadarājāṣṭaka -

Adverb -varadarājāṣṭakam -varadarājāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria