सुबन्तावली ?वरदराजाष्टक

Roma

नपुंसकम्एकद्विबहु
प्रथमावरदराजाष्टकम् वरदराजाष्टके वरदराजाष्टकानि
सम्बोधनम्वरदराजाष्टक वरदराजाष्टके वरदराजाष्टकानि
द्वितीयावरदराजाष्टकम् वरदराजाष्टके वरदराजाष्टकानि
तृतीयावरदराजाष्टकेन वरदराजाष्टकाभ्याम् वरदराजाष्टकैः
चतुर्थीवरदराजाष्टकाय वरदराजाष्टकाभ्याम् वरदराजाष्टकेभ्यः
पञ्चमीवरदराजाष्टकात् वरदराजाष्टकाभ्याम् वरदराजाष्टकेभ्यः
षष्ठीवरदराजाष्टकस्य वरदराजाष्टकयोः वरदराजाष्टकानाम्
सप्तमीवरदराजाष्टके वरदराजाष्टकयोः वरदराजाष्टकेषु

समास वरदराजाष्टक

अव्यय ॰वरदराजाष्टकम् ॰वरदराजाष्टकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria