Declension table of ?varadanāyakasūri

Deva

MasculineSingularDualPlural
Nominativevaradanāyakasūriḥ varadanāyakasūrī varadanāyakasūrayaḥ
Vocativevaradanāyakasūre varadanāyakasūrī varadanāyakasūrayaḥ
Accusativevaradanāyakasūrim varadanāyakasūrī varadanāyakasūrīn
Instrumentalvaradanāyakasūriṇā varadanāyakasūribhyām varadanāyakasūribhiḥ
Dativevaradanāyakasūraye varadanāyakasūribhyām varadanāyakasūribhyaḥ
Ablativevaradanāyakasūreḥ varadanāyakasūribhyām varadanāyakasūribhyaḥ
Genitivevaradanāyakasūreḥ varadanāyakasūryoḥ varadanāyakasūrīṇām
Locativevaradanāyakasūrau varadanāyakasūryoḥ varadanāyakasūriṣu

Compound varadanāyakasūri -

Adverb -varadanāyakasūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria